Declension table of ?jīvyopāya

Deva

MasculineSingularDualPlural
Nominativejīvyopāyaḥ jīvyopāyau jīvyopāyāḥ
Vocativejīvyopāya jīvyopāyau jīvyopāyāḥ
Accusativejīvyopāyam jīvyopāyau jīvyopāyān
Instrumentaljīvyopāyena jīvyopāyābhyām jīvyopāyaiḥ jīvyopāyebhiḥ
Dativejīvyopāyāya jīvyopāyābhyām jīvyopāyebhyaḥ
Ablativejīvyopāyāt jīvyopāyābhyām jīvyopāyebhyaḥ
Genitivejīvyopāyasya jīvyopāyayoḥ jīvyopāyānām
Locativejīvyopāye jīvyopāyayoḥ jīvyopāyeṣu

Compound jīvyopāya -

Adverb -jīvyopāyam -jīvyopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria