Declension table of ?jīvopalambhaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativejīvopalambhaprakaraṇam jīvopalambhaprakaraṇe jīvopalambhaprakaraṇāni
Vocativejīvopalambhaprakaraṇa jīvopalambhaprakaraṇe jīvopalambhaprakaraṇāni
Accusativejīvopalambhaprakaraṇam jīvopalambhaprakaraṇe jīvopalambhaprakaraṇāni
Instrumentaljīvopalambhaprakaraṇena jīvopalambhaprakaraṇābhyām jīvopalambhaprakaraṇaiḥ
Dativejīvopalambhaprakaraṇāya jīvopalambhaprakaraṇābhyām jīvopalambhaprakaraṇebhyaḥ
Ablativejīvopalambhaprakaraṇāt jīvopalambhaprakaraṇābhyām jīvopalambhaprakaraṇebhyaḥ
Genitivejīvopalambhaprakaraṇasya jīvopalambhaprakaraṇayoḥ jīvopalambhaprakaraṇānām
Locativejīvopalambhaprakaraṇe jīvopalambhaprakaraṇayoḥ jīvopalambhaprakaraṇeṣu

Compound jīvopalambhaprakaraṇa -

Adverb -jīvopalambhaprakaraṇam -jīvopalambhaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria