Declension table of ?jīvopāya

Deva

MasculineSingularDualPlural
Nominativejīvopāyaḥ jīvopāyau jīvopāyāḥ
Vocativejīvopāya jīvopāyau jīvopāyāḥ
Accusativejīvopāyam jīvopāyau jīvopāyān
Instrumentaljīvopāyena jīvopāyābhyām jīvopāyaiḥ jīvopāyebhiḥ
Dativejīvopāyāya jīvopāyābhyām jīvopāyebhyaḥ
Ablativejīvopāyāt jīvopāyābhyām jīvopāyebhyaḥ
Genitivejīvopāyasya jīvopāyayoḥ jīvopāyānām
Locativejīvopāye jīvopāyayoḥ jīvopāyeṣu

Compound jīvopāya -

Adverb -jīvopāyam -jīvopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria