Declension table of ?jīvitva

Deva

NeuterSingularDualPlural
Nominativejīvitvam jīvitve jīvitvāni
Vocativejīvitva jīvitve jīvitvāni
Accusativejīvitvam jīvitve jīvitvāni
Instrumentaljīvitvena jīvitvābhyām jīvitvaiḥ
Dativejīvitvāya jīvitvābhyām jīvitvebhyaḥ
Ablativejīvitvāt jīvitvābhyām jīvitvebhyaḥ
Genitivejīvitvasya jīvitvayoḥ jīvitvānām
Locativejīvitve jīvitvayoḥ jīvitveṣu

Compound jīvitva -

Adverb -jīvitvam -jīvitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria