Declension table of ?jīvitukāmā

Deva

FeminineSingularDualPlural
Nominativejīvitukāmā jīvitukāme jīvitukāmāḥ
Vocativejīvitukāme jīvitukāme jīvitukāmāḥ
Accusativejīvitukāmām jīvitukāme jīvitukāmāḥ
Instrumentaljīvitukāmayā jīvitukāmābhyām jīvitukāmābhiḥ
Dativejīvitukāmāyai jīvitukāmābhyām jīvitukāmābhyaḥ
Ablativejīvitukāmāyāḥ jīvitukāmābhyām jīvitukāmābhyaḥ
Genitivejīvitukāmāyāḥ jīvitukāmayoḥ jīvitukāmānām
Locativejīvitukāmāyām jīvitukāmayoḥ jīvitukāmāsu

Adverb -jīvitukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria