Declension table of ?jīvitukāma

Deva

NeuterSingularDualPlural
Nominativejīvitukāmam jīvitukāme jīvitukāmāni
Vocativejīvitukāma jīvitukāme jīvitukāmāni
Accusativejīvitukāmam jīvitukāme jīvitukāmāni
Instrumentaljīvitukāmena jīvitukāmābhyām jīvitukāmaiḥ
Dativejīvitukāmāya jīvitukāmābhyām jīvitukāmebhyaḥ
Ablativejīvitukāmāt jīvitukāmābhyām jīvitukāmebhyaḥ
Genitivejīvitukāmasya jīvitukāmayoḥ jīvitukāmānām
Locativejīvitukāme jīvitukāmayoḥ jīvitukāmeṣu

Compound jīvitukāma -

Adverb -jīvitukāmam -jīvitukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria