Declension table of ?jīvitodvahana

Deva

NeuterSingularDualPlural
Nominativejīvitodvahanam jīvitodvahane jīvitodvahanāni
Vocativejīvitodvahana jīvitodvahane jīvitodvahanāni
Accusativejīvitodvahanam jīvitodvahane jīvitodvahanāni
Instrumentaljīvitodvahanena jīvitodvahanābhyām jīvitodvahanaiḥ
Dativejīvitodvahanāya jīvitodvahanābhyām jīvitodvahanebhyaḥ
Ablativejīvitodvahanāt jīvitodvahanābhyām jīvitodvahanebhyaḥ
Genitivejīvitodvahanasya jīvitodvahanayoḥ jīvitodvahanānām
Locativejīvitodvahane jīvitodvahanayoḥ jīvitodvahaneṣu

Compound jīvitodvahana -

Adverb -jīvitodvahanam -jīvitodvahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria