Declension table of ?jīviteśa

Deva

MasculineSingularDualPlural
Nominativejīviteśaḥ jīviteśau jīviteśāḥ
Vocativejīviteśa jīviteśau jīviteśāḥ
Accusativejīviteśam jīviteśau jīviteśān
Instrumentaljīviteśena jīviteśābhyām jīviteśaiḥ jīviteśebhiḥ
Dativejīviteśāya jīviteśābhyām jīviteśebhyaḥ
Ablativejīviteśāt jīviteśābhyām jīviteśebhyaḥ
Genitivejīviteśasya jīviteśayoḥ jīviteśānām
Locativejīviteśe jīviteśayoḥ jīviteśeṣu

Compound jīviteśa -

Adverb -jīviteśam -jīviteśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria