Declension table of ?jīvitavyaya

Deva

MasculineSingularDualPlural
Nominativejīvitavyayaḥ jīvitavyayau jīvitavyayāḥ
Vocativejīvitavyaya jīvitavyayau jīvitavyayāḥ
Accusativejīvitavyayam jīvitavyayau jīvitavyayān
Instrumentaljīvitavyayena jīvitavyayābhyām jīvitavyayaiḥ jīvitavyayebhiḥ
Dativejīvitavyayāya jīvitavyayābhyām jīvitavyayebhyaḥ
Ablativejīvitavyayāt jīvitavyayābhyām jīvitavyayebhyaḥ
Genitivejīvitavyayasya jīvitavyayayoḥ jīvitavyayānām
Locativejīvitavyaye jīvitavyayayoḥ jīvitavyayeṣu

Compound jīvitavyaya -

Adverb -jīvitavyayam -jīvitavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria