Declension table of ?jīvitavyasandeha

Deva

MasculineSingularDualPlural
Nominativejīvitavyasandehaḥ jīvitavyasandehau jīvitavyasandehāḥ
Vocativejīvitavyasandeha jīvitavyasandehau jīvitavyasandehāḥ
Accusativejīvitavyasandeham jīvitavyasandehau jīvitavyasandehān
Instrumentaljīvitavyasandehena jīvitavyasandehābhyām jīvitavyasandehaiḥ jīvitavyasandehebhiḥ
Dativejīvitavyasandehāya jīvitavyasandehābhyām jīvitavyasandehebhyaḥ
Ablativejīvitavyasandehāt jīvitavyasandehābhyām jīvitavyasandehebhyaḥ
Genitivejīvitavyasandehasya jīvitavyasandehayoḥ jīvitavyasandehānām
Locativejīvitavyasandehe jīvitavyasandehayoḥ jīvitavyasandeheṣu

Compound jīvitavyasandeha -

Adverb -jīvitavyasandeham -jīvitavyasandehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria