Declension table of jīvitavya

Deva

NeuterSingularDualPlural
Nominativejīvitavyam jīvitavye jīvitavyāni
Vocativejīvitavya jīvitavye jīvitavyāni
Accusativejīvitavyam jīvitavye jīvitavyāni
Instrumentaljīvitavyena jīvitavyābhyām jīvitavyaiḥ
Dativejīvitavyāya jīvitavyābhyām jīvitavyebhyaḥ
Ablativejīvitavyāt jīvitavyābhyām jīvitavyebhyaḥ
Genitivejīvitavyasya jīvitavyayoḥ jīvitavyānām
Locativejīvitavye jīvitavyayoḥ jīvitavyeṣu

Compound jīvitavya -

Adverb -jīvitavyam -jīvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria