Declension table of ?jīvitatṛṣṇā

Deva

FeminineSingularDualPlural
Nominativejīvitatṛṣṇā jīvitatṛṣṇe jīvitatṛṣṇāḥ
Vocativejīvitatṛṣṇe jīvitatṛṣṇe jīvitatṛṣṇāḥ
Accusativejīvitatṛṣṇām jīvitatṛṣṇe jīvitatṛṣṇāḥ
Instrumentaljīvitatṛṣṇayā jīvitatṛṣṇābhyām jīvitatṛṣṇābhiḥ
Dativejīvitatṛṣṇāyai jīvitatṛṣṇābhyām jīvitatṛṣṇābhyaḥ
Ablativejīvitatṛṣṇāyāḥ jīvitatṛṣṇābhyām jīvitatṛṣṇābhyaḥ
Genitivejīvitatṛṣṇāyāḥ jīvitatṛṣṇayoḥ jīvitatṛṣṇānām
Locativejīvitatṛṣṇāyām jīvitatṛṣṇayoḥ jīvitatṛṣṇāsu

Adverb -jīvitatṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria