Declension table of ?jīvitasarvasva

Deva

NeuterSingularDualPlural
Nominativejīvitasarvasvam jīvitasarvasve jīvitasarvasvāni
Vocativejīvitasarvasva jīvitasarvasve jīvitasarvasvāni
Accusativejīvitasarvasvam jīvitasarvasve jīvitasarvasvāni
Instrumentaljīvitasarvasvena jīvitasarvasvābhyām jīvitasarvasvaiḥ
Dativejīvitasarvasvāya jīvitasarvasvābhyām jīvitasarvasvebhyaḥ
Ablativejīvitasarvasvāt jīvitasarvasvābhyām jīvitasarvasvebhyaḥ
Genitivejīvitasarvasvasya jīvitasarvasvayoḥ jīvitasarvasvānām
Locativejīvitasarvasve jīvitasarvasvayoḥ jīvitasarvasveṣu

Compound jīvitasarvasva -

Adverb -jīvitasarvasvam -jīvitasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria