Declension table of ?jīvitasamā

Deva

FeminineSingularDualPlural
Nominativejīvitasamā jīvitasame jīvitasamāḥ
Vocativejīvitasame jīvitasame jīvitasamāḥ
Accusativejīvitasamām jīvitasame jīvitasamāḥ
Instrumentaljīvitasamayā jīvitasamābhyām jīvitasamābhiḥ
Dativejīvitasamāyai jīvitasamābhyām jīvitasamābhyaḥ
Ablativejīvitasamāyāḥ jīvitasamābhyām jīvitasamābhyaḥ
Genitivejīvitasamāyāḥ jīvitasamayoḥ jīvitasamānām
Locativejīvitasamāyām jīvitasamayoḥ jīvitasamāsu

Adverb -jīvitasamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria