Declension table of ?jīvitasama

Deva

NeuterSingularDualPlural
Nominativejīvitasamam jīvitasame jīvitasamāni
Vocativejīvitasama jīvitasame jīvitasamāni
Accusativejīvitasamam jīvitasame jīvitasamāni
Instrumentaljīvitasamena jīvitasamābhyām jīvitasamaiḥ
Dativejīvitasamāya jīvitasamābhyām jīvitasamebhyaḥ
Ablativejīvitasamāt jīvitasamābhyām jīvitasamebhyaḥ
Genitivejīvitasamasya jīvitasamayoḥ jīvitasamānām
Locativejīvitasame jīvitasamayoḥ jīvitasameṣu

Compound jīvitasama -

Adverb -jīvitasamam -jīvitasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria