Declension table of ?jīvitapriya

Deva

MasculineSingularDualPlural
Nominativejīvitapriyaḥ jīvitapriyau jīvitapriyāḥ
Vocativejīvitapriya jīvitapriyau jīvitapriyāḥ
Accusativejīvitapriyam jīvitapriyau jīvitapriyān
Instrumentaljīvitapriyeṇa jīvitapriyābhyām jīvitapriyaiḥ jīvitapriyebhiḥ
Dativejīvitapriyāya jīvitapriyābhyām jīvitapriyebhyaḥ
Ablativejīvitapriyāt jīvitapriyābhyām jīvitapriyebhyaḥ
Genitivejīvitapriyasya jīvitapriyayoḥ jīvitapriyāṇām
Locativejīvitapriye jīvitapriyayoḥ jīvitapriyeṣu

Compound jīvitapriya -

Adverb -jīvitapriyam -jīvitapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria