Declension table of ?jīvitapradāyinī

Deva

FeminineSingularDualPlural
Nominativejīvitapradāyinī jīvitapradāyinyau jīvitapradāyinyaḥ
Vocativejīvitapradāyini jīvitapradāyinyau jīvitapradāyinyaḥ
Accusativejīvitapradāyinīm jīvitapradāyinyau jīvitapradāyinīḥ
Instrumentaljīvitapradāyinyā jīvitapradāyinībhyām jīvitapradāyinībhiḥ
Dativejīvitapradāyinyai jīvitapradāyinībhyām jīvitapradāyinībhyaḥ
Ablativejīvitapradāyinyāḥ jīvitapradāyinībhyām jīvitapradāyinībhyaḥ
Genitivejīvitapradāyinyāḥ jīvitapradāyinyoḥ jīvitapradāyinīnām
Locativejīvitapradāyinyām jīvitapradāyinyoḥ jīvitapradāyinīṣu

Compound jīvitapradāyini - jīvitapradāyinī -

Adverb -jīvitapradāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria