Declension table of ?jīvitapradāyin

Deva

NeuterSingularDualPlural
Nominativejīvitapradāyi jīvitapradāyinī jīvitapradāyīni
Vocativejīvitapradāyin jīvitapradāyi jīvitapradāyinī jīvitapradāyīni
Accusativejīvitapradāyi jīvitapradāyinī jīvitapradāyīni
Instrumentaljīvitapradāyinā jīvitapradāyibhyām jīvitapradāyibhiḥ
Dativejīvitapradāyine jīvitapradāyibhyām jīvitapradāyibhyaḥ
Ablativejīvitapradāyinaḥ jīvitapradāyibhyām jīvitapradāyibhyaḥ
Genitivejīvitapradāyinaḥ jīvitapradāyinoḥ jīvitapradāyinām
Locativejīvitapradāyini jīvitapradāyinoḥ jīvitapradāyiṣu

Compound jīvitapradāyi -

Adverb -jīvitapradāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria