Declension table of ?jīvitamaraṇa

Deva

NeuterSingularDualPlural
Nominativejīvitamaraṇam jīvitamaraṇe jīvitamaraṇāni
Vocativejīvitamaraṇa jīvitamaraṇe jīvitamaraṇāni
Accusativejīvitamaraṇam jīvitamaraṇe jīvitamaraṇāni
Instrumentaljīvitamaraṇena jīvitamaraṇābhyām jīvitamaraṇaiḥ
Dativejīvitamaraṇāya jīvitamaraṇābhyām jīvitamaraṇebhyaḥ
Ablativejīvitamaraṇāt jīvitamaraṇābhyām jīvitamaraṇebhyaḥ
Genitivejīvitamaraṇasya jīvitamaraṇayoḥ jīvitamaraṇānām
Locativejīvitamaraṇe jīvitamaraṇayoḥ jīvitamaraṇeṣu

Compound jīvitamaraṇa -

Adverb -jīvitamaraṇam -jīvitamaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria