Declension table of ?jīvitakāla

Deva

MasculineSingularDualPlural
Nominativejīvitakālaḥ jīvitakālau jīvitakālāḥ
Vocativejīvitakāla jīvitakālau jīvitakālāḥ
Accusativejīvitakālam jīvitakālau jīvitakālān
Instrumentaljīvitakālena jīvitakālābhyām jīvitakālaiḥ jīvitakālebhiḥ
Dativejīvitakālāya jīvitakālābhyām jīvitakālebhyaḥ
Ablativejīvitakālāt jīvitakālābhyām jīvitakālebhyaḥ
Genitivejīvitakālasya jīvitakālayoḥ jīvitakālānām
Locativejīvitakāle jīvitakālayoḥ jīvitakāleṣu

Compound jīvitakāla -

Adverb -jīvitakālam -jīvitakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria