Declension table of ?jīvitahārin

Deva

NeuterSingularDualPlural
Nominativejīvitahāri jīvitahāriṇī jīvitahārīṇi
Vocativejīvitahārin jīvitahāri jīvitahāriṇī jīvitahārīṇi
Accusativejīvitahāri jīvitahāriṇī jīvitahārīṇi
Instrumentaljīvitahāriṇā jīvitahāribhyām jīvitahāribhiḥ
Dativejīvitahāriṇe jīvitahāribhyām jīvitahāribhyaḥ
Ablativejīvitahāriṇaḥ jīvitahāribhyām jīvitahāribhyaḥ
Genitivejīvitahāriṇaḥ jīvitahāriṇoḥ jīvitahāriṇām
Locativejīvitahāriṇi jīvitahāriṇoḥ jīvitahāriṣu

Compound jīvitahāri -

Adverb -jīvitahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria