Declension table of ?jīvitahāriṇī

Deva

FeminineSingularDualPlural
Nominativejīvitahāriṇī jīvitahāriṇyau jīvitahāriṇyaḥ
Vocativejīvitahāriṇi jīvitahāriṇyau jīvitahāriṇyaḥ
Accusativejīvitahāriṇīm jīvitahāriṇyau jīvitahāriṇīḥ
Instrumentaljīvitahāriṇyā jīvitahāriṇībhyām jīvitahāriṇībhiḥ
Dativejīvitahāriṇyai jīvitahāriṇībhyām jīvitahāriṇībhyaḥ
Ablativejīvitahāriṇyāḥ jīvitahāriṇībhyām jīvitahāriṇībhyaḥ
Genitivejīvitahāriṇyāḥ jīvitahāriṇyoḥ jīvitahāriṇīnām
Locativejīvitahāriṇyām jīvitahāriṇyoḥ jīvitahāriṇīṣu

Compound jīvitahāriṇi - jīvitahāriṇī -

Adverb -jīvitahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria