Declension table of ?jīvitagupta

Deva

MasculineSingularDualPlural
Nominativejīvitaguptaḥ jīvitaguptau jīvitaguptāḥ
Vocativejīvitagupta jīvitaguptau jīvitaguptāḥ
Accusativejīvitaguptam jīvitaguptau jīvitaguptān
Instrumentaljīvitaguptena jīvitaguptābhyām jīvitaguptaiḥ jīvitaguptebhiḥ
Dativejīvitaguptāya jīvitaguptābhyām jīvitaguptebhyaḥ
Ablativejīvitaguptāt jīvitaguptābhyām jīvitaguptebhyaḥ
Genitivejīvitaguptasya jīvitaguptayoḥ jīvitaguptānām
Locativejīvitagupte jīvitaguptayoḥ jīvitagupteṣu

Compound jīvitagupta -

Adverb -jīvitaguptam -jīvitaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria