Declension table of ?jīvitagṛdhnutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīvitagṛdhnutā | jīvitagṛdhnute | jīvitagṛdhnutāḥ |
Vocative | jīvitagṛdhnute | jīvitagṛdhnute | jīvitagṛdhnutāḥ |
Accusative | jīvitagṛdhnutām | jīvitagṛdhnute | jīvitagṛdhnutāḥ |
Instrumental | jīvitagṛdhnutayā | jīvitagṛdhnutābhyām | jīvitagṛdhnutābhiḥ |
Dative | jīvitagṛdhnutāyai | jīvitagṛdhnutābhyām | jīvitagṛdhnutābhyaḥ |
Ablative | jīvitagṛdhnutāyāḥ | jīvitagṛdhnutābhyām | jīvitagṛdhnutābhyaḥ |
Genitive | jīvitagṛdhnutāyāḥ | jīvitagṛdhnutayoḥ | jīvitagṛdhnutānām |
Locative | jīvitagṛdhnutāyām | jīvitagṛdhnutayoḥ | jīvitagṛdhnutāsu |