Declension table of ?jīvitada

Deva

MasculineSingularDualPlural
Nominativejīvitadaḥ jīvitadau jīvitadāḥ
Vocativejīvitada jīvitadau jīvitadāḥ
Accusativejīvitadam jīvitadau jīvitadān
Instrumentaljīvitadena jīvitadābhyām jīvitadaiḥ jīvitadebhiḥ
Dativejīvitadāya jīvitadābhyām jīvitadebhyaḥ
Ablativejīvitadāt jīvitadābhyām jīvitadebhyaḥ
Genitivejīvitadasya jīvitadayoḥ jīvitadānām
Locativejīvitade jīvitadayoḥ jīvitadeṣu

Compound jīvitada -

Adverb -jīvitadam -jīvitadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria