Declension table of ?jīvitabhūtā

Deva

FeminineSingularDualPlural
Nominativejīvitabhūtā jīvitabhūte jīvitabhūtāḥ
Vocativejīvitabhūte jīvitabhūte jīvitabhūtāḥ
Accusativejīvitabhūtām jīvitabhūte jīvitabhūtāḥ
Instrumentaljīvitabhūtayā jīvitabhūtābhyām jīvitabhūtābhiḥ
Dativejīvitabhūtāyai jīvitabhūtābhyām jīvitabhūtābhyaḥ
Ablativejīvitabhūtāyāḥ jīvitabhūtābhyām jīvitabhūtābhyaḥ
Genitivejīvitabhūtāyāḥ jīvitabhūtayoḥ jīvitabhūtānām
Locativejīvitabhūtāyām jīvitabhūtayoḥ jīvitabhūtāsu

Adverb -jīvitabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria