Declension table of ?jīvitabhūta

Deva

NeuterSingularDualPlural
Nominativejīvitabhūtam jīvitabhūte jīvitabhūtāni
Vocativejīvitabhūta jīvitabhūte jīvitabhūtāni
Accusativejīvitabhūtam jīvitabhūte jīvitabhūtāni
Instrumentaljīvitabhūtena jīvitabhūtābhyām jīvitabhūtaiḥ
Dativejīvitabhūtāya jīvitabhūtābhyām jīvitabhūtebhyaḥ
Ablativejīvitabhūtāt jīvitabhūtābhyām jīvitabhūtebhyaḥ
Genitivejīvitabhūtasya jīvitabhūtayoḥ jīvitabhūtānām
Locativejīvitabhūte jīvitabhūtayoḥ jīvitabhūteṣu

Compound jīvitabhūta -

Adverb -jīvitabhūtam -jīvitabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria