Declension table of ?jīvitabhūta

Deva

MasculineSingularDualPlural
Nominativejīvitabhūtaḥ jīvitabhūtau jīvitabhūtāḥ
Vocativejīvitabhūta jīvitabhūtau jīvitabhūtāḥ
Accusativejīvitabhūtam jīvitabhūtau jīvitabhūtān
Instrumentaljīvitabhūtena jīvitabhūtābhyām jīvitabhūtaiḥ jīvitabhūtebhiḥ
Dativejīvitabhūtāya jīvitabhūtābhyām jīvitabhūtebhyaḥ
Ablativejīvitabhūtāt jīvitabhūtābhyām jīvitabhūtebhyaḥ
Genitivejīvitabhūtasya jīvitabhūtayoḥ jīvitabhūtānām
Locativejīvitabhūte jīvitabhūtayoḥ jīvitabhūteṣu

Compound jīvitabhūta -

Adverb -jīvitabhūtam -jīvitabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria