Declension table of ?jīvitāvasāna

Deva

NeuterSingularDualPlural
Nominativejīvitāvasānam jīvitāvasāne jīvitāvasānāni
Vocativejīvitāvasāna jīvitāvasāne jīvitāvasānāni
Accusativejīvitāvasānam jīvitāvasāne jīvitāvasānāni
Instrumentaljīvitāvasānena jīvitāvasānābhyām jīvitāvasānaiḥ
Dativejīvitāvasānāya jīvitāvasānābhyām jīvitāvasānebhyaḥ
Ablativejīvitāvasānāt jīvitāvasānābhyām jīvitāvasānebhyaḥ
Genitivejīvitāvasānasya jīvitāvasānayoḥ jīvitāvasānānām
Locativejīvitāvasāne jīvitāvasānayoḥ jīvitāvasāneṣu

Compound jīvitāvasāna -

Adverb -jīvitāvasānam -jīvitāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria