Declension table of ?jīvitātyaya

Deva

MasculineSingularDualPlural
Nominativejīvitātyayaḥ jīvitātyayau jīvitātyayāḥ
Vocativejīvitātyaya jīvitātyayau jīvitātyayāḥ
Accusativejīvitātyayam jīvitātyayau jīvitātyayān
Instrumentaljīvitātyayena jīvitātyayābhyām jīvitātyayaiḥ jīvitātyayebhiḥ
Dativejīvitātyayāya jīvitātyayābhyām jīvitātyayebhyaḥ
Ablativejīvitātyayāt jīvitātyayābhyām jīvitātyayebhyaḥ
Genitivejīvitātyayasya jīvitātyayayoḥ jīvitātyayānām
Locativejīvitātyaye jīvitātyayayoḥ jīvitātyayeṣu

Compound jīvitātyaya -

Adverb -jīvitātyayam -jīvitātyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria