Declension table of ?jīvitāntakara

Deva

MasculineSingularDualPlural
Nominativejīvitāntakaraḥ jīvitāntakarau jīvitāntakarāḥ
Vocativejīvitāntakara jīvitāntakarau jīvitāntakarāḥ
Accusativejīvitāntakaram jīvitāntakarau jīvitāntakarān
Instrumentaljīvitāntakareṇa jīvitāntakarābhyām jīvitāntakaraiḥ jīvitāntakarebhiḥ
Dativejīvitāntakarāya jīvitāntakarābhyām jīvitāntakarebhyaḥ
Ablativejīvitāntakarāt jīvitāntakarābhyām jīvitāntakarebhyaḥ
Genitivejīvitāntakarasya jīvitāntakarayoḥ jīvitāntakarāṇām
Locativejīvitāntakare jīvitāntakarayoḥ jīvitāntakareṣu

Compound jīvitāntakara -

Adverb -jīvitāntakaram -jīvitāntakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria