Declension table of ?jīvitāntakā

Deva

FeminineSingularDualPlural
Nominativejīvitāntakā jīvitāntake jīvitāntakāḥ
Vocativejīvitāntake jīvitāntake jīvitāntakāḥ
Accusativejīvitāntakām jīvitāntake jīvitāntakāḥ
Instrumentaljīvitāntakayā jīvitāntakābhyām jīvitāntakābhiḥ
Dativejīvitāntakāyai jīvitāntakābhyām jīvitāntakābhyaḥ
Ablativejīvitāntakāyāḥ jīvitāntakābhyām jīvitāntakābhyaḥ
Genitivejīvitāntakāyāḥ jīvitāntakayoḥ jīvitāntakānām
Locativejīvitāntakāyām jīvitāntakayoḥ jīvitāntakāsu

Adverb -jīvitāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria