Declension table of ?jīvitāntaka

Deva

NeuterSingularDualPlural
Nominativejīvitāntakam jīvitāntake jīvitāntakāni
Vocativejīvitāntaka jīvitāntake jīvitāntakāni
Accusativejīvitāntakam jīvitāntake jīvitāntakāni
Instrumentaljīvitāntakena jīvitāntakābhyām jīvitāntakaiḥ
Dativejīvitāntakāya jīvitāntakābhyām jīvitāntakebhyaḥ
Ablativejīvitāntakāt jīvitāntakābhyām jīvitāntakebhyaḥ
Genitivejīvitāntakasya jīvitāntakayoḥ jīvitāntakānām
Locativejīvitāntake jīvitāntakayoḥ jīvitāntakeṣu

Compound jīvitāntaka -

Adverb -jīvitāntakam -jīvitāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria