Declension table of ?jīvitāntaka

Deva

MasculineSingularDualPlural
Nominativejīvitāntakaḥ jīvitāntakau jīvitāntakāḥ
Vocativejīvitāntaka jīvitāntakau jīvitāntakāḥ
Accusativejīvitāntakam jīvitāntakau jīvitāntakān
Instrumentaljīvitāntakena jīvitāntakābhyām jīvitāntakaiḥ jīvitāntakebhiḥ
Dativejīvitāntakāya jīvitāntakābhyām jīvitāntakebhyaḥ
Ablativejīvitāntakāt jīvitāntakābhyām jīvitāntakebhyaḥ
Genitivejīvitāntakasya jīvitāntakayoḥ jīvitāntakānām
Locativejīvitāntake jīvitāntakayoḥ jīvitāntakeṣu

Compound jīvitāntaka -

Adverb -jīvitāntakam -jīvitāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria