Declension table of ?jīvitāntaga

Deva

MasculineSingularDualPlural
Nominativejīvitāntagaḥ jīvitāntagau jīvitāntagāḥ
Vocativejīvitāntaga jīvitāntagau jīvitāntagāḥ
Accusativejīvitāntagam jīvitāntagau jīvitāntagān
Instrumentaljīvitāntagena jīvitāntagābhyām jīvitāntagaiḥ jīvitāntagebhiḥ
Dativejīvitāntagāya jīvitāntagābhyām jīvitāntagebhyaḥ
Ablativejīvitāntagāt jīvitāntagābhyām jīvitāntagebhyaḥ
Genitivejīvitāntagasya jīvitāntagayoḥ jīvitāntagānām
Locativejīvitāntage jīvitāntagayoḥ jīvitāntageṣu

Compound jīvitāntaga -

Adverb -jīvitāntagam -jīvitāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria