Declension table of ?jīvitākāṅkṣin

Deva

NeuterSingularDualPlural
Nominativejīvitākāṅkṣi jīvitākāṅkṣiṇī jīvitākāṅkṣīṇi
Vocativejīvitākāṅkṣin jīvitākāṅkṣi jīvitākāṅkṣiṇī jīvitākāṅkṣīṇi
Accusativejīvitākāṅkṣi jīvitākāṅkṣiṇī jīvitākāṅkṣīṇi
Instrumentaljīvitākāṅkṣiṇā jīvitākāṅkṣibhyām jīvitākāṅkṣibhiḥ
Dativejīvitākāṅkṣiṇe jīvitākāṅkṣibhyām jīvitākāṅkṣibhyaḥ
Ablativejīvitākāṅkṣiṇaḥ jīvitākāṅkṣibhyām jīvitākāṅkṣibhyaḥ
Genitivejīvitākāṅkṣiṇaḥ jīvitākāṅkṣiṇoḥ jīvitākāṅkṣiṇām
Locativejīvitākāṅkṣiṇi jīvitākāṅkṣiṇoḥ jīvitākāṅkṣiṣu

Compound jīvitākāṅkṣi -

Adverb -jīvitākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria