Declension table of ?jīvitākāṅkṣin

Deva

MasculineSingularDualPlural
Nominativejīvitākāṅkṣī jīvitākāṅkṣiṇau jīvitākāṅkṣiṇaḥ
Vocativejīvitākāṅkṣin jīvitākāṅkṣiṇau jīvitākāṅkṣiṇaḥ
Accusativejīvitākāṅkṣiṇam jīvitākāṅkṣiṇau jīvitākāṅkṣiṇaḥ
Instrumentaljīvitākāṅkṣiṇā jīvitākāṅkṣibhyām jīvitākāṅkṣibhiḥ
Dativejīvitākāṅkṣiṇe jīvitākāṅkṣibhyām jīvitākāṅkṣibhyaḥ
Ablativejīvitākāṅkṣiṇaḥ jīvitākāṅkṣibhyām jīvitākāṅkṣibhyaḥ
Genitivejīvitākāṅkṣiṇaḥ jīvitākāṅkṣiṇoḥ jīvitākāṅkṣiṇām
Locativejīvitākāṅkṣiṇi jīvitākāṅkṣiṇoḥ jīvitākāṅkṣiṣu

Compound jīvitākāṅkṣi -

Adverb -jīvitākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria