Declension table of ?jīvitā

Deva

FeminineSingularDualPlural
Nominativejīvitā jīvite jīvitāḥ
Vocativejīvite jīvite jīvitāḥ
Accusativejīvitām jīvite jīvitāḥ
Instrumentaljīvitayā jīvitābhyām jīvitābhiḥ
Dativejīvitāyai jīvitābhyām jīvitābhyaḥ
Ablativejīvitāyāḥ jīvitābhyām jīvitābhyaḥ
Genitivejīvitāyāḥ jīvitayoḥ jīvitānām
Locativejīvitāyām jīvitayoḥ jīvitāsu

Adverb -jīvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria