Declension table of jīvita

Deva

MasculineSingularDualPlural
Nominativejīvitaḥ jīvitau jīvitāḥ
Vocativejīvita jīvitau jīvitāḥ
Accusativejīvitam jīvitau jīvitān
Instrumentaljīvitena jīvitābhyām jīvitaiḥ jīvitebhiḥ
Dativejīvitāya jīvitābhyām jīvitebhyaḥ
Ablativejīvitāt jīvitābhyām jīvitebhyaḥ
Genitivejīvitasya jīvitayoḥ jīvitānām
Locativejīvite jīvitayoḥ jīviteṣu

Compound jīvita -

Adverb -jīvitam -jīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria