Declension table of ?jīvikāprāptā

Deva

FeminineSingularDualPlural
Nominativejīvikāprāptā jīvikāprāpte jīvikāprāptāḥ
Vocativejīvikāprāpte jīvikāprāpte jīvikāprāptāḥ
Accusativejīvikāprāptām jīvikāprāpte jīvikāprāptāḥ
Instrumentaljīvikāprāptayā jīvikāprāptābhyām jīvikāprāptābhiḥ
Dativejīvikāprāptāyai jīvikāprāptābhyām jīvikāprāptābhyaḥ
Ablativejīvikāprāptāyāḥ jīvikāprāptābhyām jīvikāprāptābhyaḥ
Genitivejīvikāprāptāyāḥ jīvikāprāptayoḥ jīvikāprāptānām
Locativejīvikāprāptāyām jīvikāprāptayoḥ jīvikāprāptāsu

Adverb -jīvikāprāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria