Declension table of ?jīvikāpanna

Deva

MasculineSingularDualPlural
Nominativejīvikāpannaḥ jīvikāpannau jīvikāpannāḥ
Vocativejīvikāpanna jīvikāpannau jīvikāpannāḥ
Accusativejīvikāpannam jīvikāpannau jīvikāpannān
Instrumentaljīvikāpannena jīvikāpannābhyām jīvikāpannaiḥ jīvikāpannebhiḥ
Dativejīvikāpannāya jīvikāpannābhyām jīvikāpannebhyaḥ
Ablativejīvikāpannāt jīvikāpannābhyām jīvikāpannebhyaḥ
Genitivejīvikāpannasya jīvikāpannayoḥ jīvikāpannānām
Locativejīvikāpanne jīvikāpannayoḥ jīvikāpanneṣu

Compound jīvikāpanna -

Adverb -jīvikāpannam -jīvikāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria