Declension table of ?jīvī

Deva

FeminineSingularDualPlural
Nominativejīvī jīvyau jīvyaḥ
Vocativejīvi jīvyau jīvyaḥ
Accusativejīvīm jīvyau jīvīḥ
Instrumentaljīvyā jīvībhyām jīvībhiḥ
Dativejīvyai jīvībhyām jīvībhyaḥ
Ablativejīvyāḥ jīvībhyām jīvībhyaḥ
Genitivejīvyāḥ jīvyoḥ jīvīnām
Locativejīvyām jīvyoḥ jīvīṣu

Compound jīvi - jīvī -

Adverb -jīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria