Declension table of ?jīvendhana

Deva

NeuterSingularDualPlural
Nominativejīvendhanam jīvendhane jīvendhanāni
Vocativejīvendhana jīvendhane jīvendhanāni
Accusativejīvendhanam jīvendhane jīvendhanāni
Instrumentaljīvendhanena jīvendhanābhyām jīvendhanaiḥ
Dativejīvendhanāya jīvendhanābhyām jīvendhanebhyaḥ
Ablativejīvendhanāt jīvendhanābhyām jīvendhanebhyaḥ
Genitivejīvendhanasya jīvendhanayoḥ jīvendhanānām
Locativejīvendhane jīvendhanayoḥ jīvendhaneṣu

Compound jīvendhana -

Adverb -jīvendhanam -jīvendhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria