Declension table of ?jīvaśuklā

Deva

FeminineSingularDualPlural
Nominativejīvaśuklā jīvaśukle jīvaśuklāḥ
Vocativejīvaśukle jīvaśukle jīvaśuklāḥ
Accusativejīvaśuklām jīvaśukle jīvaśuklāḥ
Instrumentaljīvaśuklayā jīvaśuklābhyām jīvaśuklābhiḥ
Dativejīvaśuklāyai jīvaśuklābhyām jīvaśuklābhyaḥ
Ablativejīvaśuklāyāḥ jīvaśuklābhyām jīvaśuklābhyaḥ
Genitivejīvaśuklāyāḥ jīvaśuklayoḥ jīvaśuklānām
Locativejīvaśuklāyām jīvaśuklayoḥ jīvaśuklāsu

Adverb -jīvaśuklam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria