Declension table of ?jīvaśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativejīvaśreṣṭhā jīvaśreṣṭhe jīvaśreṣṭhāḥ
Vocativejīvaśreṣṭhe jīvaśreṣṭhe jīvaśreṣṭhāḥ
Accusativejīvaśreṣṭhām jīvaśreṣṭhe jīvaśreṣṭhāḥ
Instrumentaljīvaśreṣṭhayā jīvaśreṣṭhābhyām jīvaśreṣṭhābhiḥ
Dativejīvaśreṣṭhāyai jīvaśreṣṭhābhyām jīvaśreṣṭhābhyaḥ
Ablativejīvaśreṣṭhāyāḥ jīvaśreṣṭhābhyām jīvaśreṣṭhābhyaḥ
Genitivejīvaśreṣṭhāyāḥ jīvaśreṣṭhayoḥ jīvaśreṣṭhānām
Locativejīvaśreṣṭhāyām jīvaśreṣṭhayoḥ jīvaśreṣṭhāsu

Adverb -jīvaśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria