Declension table of ?jīvaśoṇita

Deva

NeuterSingularDualPlural
Nominativejīvaśoṇitam jīvaśoṇite jīvaśoṇitāni
Vocativejīvaśoṇita jīvaśoṇite jīvaśoṇitāni
Accusativejīvaśoṇitam jīvaśoṇite jīvaśoṇitāni
Instrumentaljīvaśoṇitena jīvaśoṇitābhyām jīvaśoṇitaiḥ
Dativejīvaśoṇitāya jīvaśoṇitābhyām jīvaśoṇitebhyaḥ
Ablativejīvaśoṇitāt jīvaśoṇitābhyām jīvaśoṇitebhyaḥ
Genitivejīvaśoṇitasya jīvaśoṇitayoḥ jīvaśoṇitānām
Locativejīvaśoṇite jīvaśoṇitayoḥ jīvaśoṇiteṣu

Compound jīvaśoṇita -

Adverb -jīvaśoṇitam -jīvaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria