Declension table of ?jīvaśarman

Deva

MasculineSingularDualPlural
Nominativejīvaśarmā jīvaśarmāṇau jīvaśarmāṇaḥ
Vocativejīvaśarman jīvaśarmāṇau jīvaśarmāṇaḥ
Accusativejīvaśarmāṇam jīvaśarmāṇau jīvaśarmaṇaḥ
Instrumentaljīvaśarmaṇā jīvaśarmabhyām jīvaśarmabhiḥ
Dativejīvaśarmaṇe jīvaśarmabhyām jīvaśarmabhyaḥ
Ablativejīvaśarmaṇaḥ jīvaśarmabhyām jīvaśarmabhyaḥ
Genitivejīvaśarmaṇaḥ jīvaśarmaṇoḥ jīvaśarmaṇām
Locativejīvaśarmaṇi jīvaśarmaṇoḥ jīvaśarmasu

Compound jīvaśarma -

Adverb -jīvaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria