Declension table of ?jīvaśāka

Deva

MasculineSingularDualPlural
Nominativejīvaśākaḥ jīvaśākau jīvaśākāḥ
Vocativejīvaśāka jīvaśākau jīvaśākāḥ
Accusativejīvaśākam jīvaśākau jīvaśākān
Instrumentaljīvaśākena jīvaśākābhyām jīvaśākaiḥ jīvaśākebhiḥ
Dativejīvaśākāya jīvaśākābhyām jīvaśākebhyaḥ
Ablativejīvaśākāt jīvaśākābhyām jīvaśākebhyaḥ
Genitivejīvaśākasya jīvaśākayoḥ jīvaśākānām
Locativejīvaśāke jīvaśākayoḥ jīvaśākeṣu

Compound jīvaśāka -

Adverb -jīvaśākam -jīvaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria