Declension table of ?jīvaśaṃsā

Deva

FeminineSingularDualPlural
Nominativejīvaśaṃsā jīvaśaṃse jīvaśaṃsāḥ
Vocativejīvaśaṃse jīvaśaṃse jīvaśaṃsāḥ
Accusativejīvaśaṃsām jīvaśaṃse jīvaśaṃsāḥ
Instrumentaljīvaśaṃsayā jīvaśaṃsābhyām jīvaśaṃsābhiḥ
Dativejīvaśaṃsāyai jīvaśaṃsābhyām jīvaśaṃsābhyaḥ
Ablativejīvaśaṃsāyāḥ jīvaśaṃsābhyām jīvaśaṃsābhyaḥ
Genitivejīvaśaṃsāyāḥ jīvaśaṃsayoḥ jīvaśaṃsānām
Locativejīvaśaṃsāyām jīvaśaṃsayoḥ jīvaśaṃsāsu

Adverb -jīvaśaṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria