Declension table of ?jīvaśaṃsa

Deva

NeuterSingularDualPlural
Nominativejīvaśaṃsam jīvaśaṃse jīvaśaṃsāni
Vocativejīvaśaṃsa jīvaśaṃse jīvaśaṃsāni
Accusativejīvaśaṃsam jīvaśaṃse jīvaśaṃsāni
Instrumentaljīvaśaṃsena jīvaśaṃsābhyām jīvaśaṃsaiḥ
Dativejīvaśaṃsāya jīvaśaṃsābhyām jīvaśaṃsebhyaḥ
Ablativejīvaśaṃsāt jīvaśaṃsābhyām jīvaśaṃsebhyaḥ
Genitivejīvaśaṃsasya jīvaśaṃsayoḥ jīvaśaṃsānām
Locativejīvaśaṃse jīvaśaṃsayoḥ jīvaśaṃseṣu

Compound jīvaśaṃsa -

Adverb -jīvaśaṃsam -jīvaśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria